valmiki ramayan sloka 1 5 1-3.pptm

सर्वा पूर्वमियं येषामासीत्कृत्स्ना वसुंधरा |
प्रजापतिमुपादाय नृपाणां जयशालिनाम् ||१-५-१||
येषां स सगरो नाम सागरो येन खानितः |
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ||१-५-२||
इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् |
महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् || १-५-३
sarvā pūrvam iyaṁ yeṣām āsīt kṛtsnā vasuṁdharā |
prajāpatim upādāya nṛpāṇāṁ jayaśālinām ||1-5-1||
yeṣāṁ sa sagaro nāma sāgaro yena khānitaḥ |
ṣaṣṭiḥ putrasahasrāṇi yaṁ yāntaṁ paryavārayan ||1-5-2||
ikṣvākūṇām idaṁ teṣāṁ rājñāṁ vaṁśe mahātmanām |
mahad utpannam ākhyānaṁ rāmāyaṇam iti śrutam ||1-5-3||
ஸர்வா பூர்வமியம் யேஷாம் ஆசீத்க்ருத்ஸ்நா வசுந்தரா |
ப்ரஜாபதிமுபாதாய ந்ருபாணாம் ஜயஶாலிநாம் ||1-5-1||
யேஷாம் ஸ ஸகரோ நாம ஸாகரோ யேந காநித: |
ஷஷ்டி: புத்ரஸஹஸ்ராணி யம் யாந்தம் பர்யவாரயன் ||1-5-2||
இக்ஷ்வாகூணாமிதம் தேஷாம் ரஜ்ஞாம் வம்ஶே மகாத்மநாம் |
மஹது்த்பந்நம் ஆக்யாநம் ராமாயணமிதி ஶ்ருதம் ||1-5-3||

Once upon a time, this entire earth with all its islands was under the victorious kings, starting from Prajapati. Among them one king named Sagara is well-known for digging the oceans, and whose sixty thousand sons supported all his actions and wishes.

In the dynasty of such Ikshvaku kings this highly revered and reputed epic Ramayana has originated

SanskritEnglishTamilMeaning
पूर्वम्Pūrvamபூர்வம்One upon a time
इयंiyaṁஇயம்this (earth)
कृत्स्ना वसुंधराkṛtsnā vasuṁdharāக்ருத்ஸ்நா வசுந்தராentire earth
सर्वाSarvāசர்வாEncompassing everything
आसीत्Āsītஆசீத்Was reigned
येषाम्Yeṣāmயேஷாம்By those
जयशालिनाम्Jayaśālināmஜயஷாலிநாம்victorious
नृपाणाम्Nṛpāṇāmந்ருபாணாம்kings
प्रजापतिम् उपादायprajāpatim upādāyaப்ரஜாபதிமுபாதாயbeginning from Prajapati
येषांYeṣāmயேஷாம்In that dynasty
SaA king
नामNāmaநாமby name
सगरःsagaraḥசகர:Sagara
येनYenaயேநby whom
सागरःsāgaraḥஸாகர:the ocean
खानितःkhānitaḥகாநித:was dug
यंyaṁயம்Whose
षष्टिः पुत्रसहस्राणिṣaṣṭiḥ Putrasahasrāṇiஷஷ்டி: புத்ரஸஹஸ்ராணிSixty thousand sons
पर्यवारयन्Paryavārayanபர்யவரயந்Supported
यान्तंYāntamயாந்தம்Him for all his actions

SanskritEnglishTamilMeaning
वंशेVaṁśeவம்ஶேin the lineage
तेषांTeṣāmதேஷாம்of
राज्ञां Rājñāmரஜ்ஞாம்Kings
महात्मनाम्Mahātmanāmமஹாத்மநாம்With great souls
इक्ष्वाकूणाम्Ikṣvākūṇāmஇக்ஷ்வாகூணாம்of the Ikshvaku dynasty
इदंidaṁஇதம்This
आख्यानम्Ākhyānamஆக்யாநம்Epic
रामायणम् इति श्रुतम्rāmāyaṇam iti śrutamராமாயணம் இதி ஶ்ருதம்known as the Ramayana
महदुत्पन्नम्Mahadutpannamமஹதுத்பன்னம்Arose