valmiki ramayan sloka 1 4 19-20.pptm

एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः । संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥
Evaṁ praśasyamānau tau tapaḥ-ślāghyaiḥ maharṣibhiḥ saṁraktataram atyarthaṁ madhuraṁ tāvagāyatām
எவம் பிரசஸ்யமானௌ தௌ தவ꞉ஶ்லாக்யை꞉ மகர்ஷிபி: ஸந்ரக்ததரம் அத்யர்த்தம் மதுரம் தாவகாயதாம்

Kusha and Lava, praised by great sages revered for their austerity, sang with heightened emotion and sweetness

SanskritEnglishTamilEnglish Meaning
एवम्evaṁஎவம்Thus - In this way
तौtauதௌThose two (Kusha & Lava)
प्रशस्यमानौpraśasyamānauபிரசஸ்யமானௌbeing praised
महर्षिभिःmaharṣibhiḥமகர்ஷிபி:By the great sages
तपःश्लाघ्यैःtapaḥślāghyaiḥதவஃஶ்லாக்யை:revered for their austerity
तौtauதௌThose two (again)
अगायताम्agāyatāmஅகாயதாம்sang
अत्यर्थम्atyarthamஅத்யர்த்தம்Extremely
संरक्ततरम्saṁraktataramஸன்ரக்ததரம்captivating
मधुरम्madhuramமதுரம்sweetness