valmiki ramayan sloka 1 4 31-32.pptm

दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तथा । उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ॥
dṛṣṭvā tu rūpasampannau tāvubhau niyataḥ tathā uvāca lakṣmaṇaṁ rāmaḥ śatrughnaṁ bharataṁ tathā
த்ருஷ்ட்வா து ரூபஸம்பன்னௌ தாவுபௌ நியதஸ்ததா உவாச லக்ஷ்மணம் ராமஃ ஶத்ருக்நம் பரதம் ததா

Sri Rama Chandra Swami, who is composed at all times, having seen those very handsome brothers (Kusa and Lava), addressed Lakshmana, Satrughna and Bharata, saying…


SanskritTamil EnglishMeaning
तुதுTuThen
रामःராம:rāmaḥSri Rama Chandra Swami
नियतस्तथाநியதஸ்ததா niyatasTathāOne who is Self-restrained / Composed
दृष्ट्वाத்ருஷ்ட்வாDṛṣṭvāSaw
तौ उभौதாவுபௌtau ubhauThose two (Kusha & Lava)
रूपसम्पन्नौரூபஸம்பன்னௌRūpasampannauTwo who were endowed with beauty (both)
तथाததாtathāAt the same time
उवाचஉவாசUvācaAddressed
लक्ष्मणम्லக்ஷ்மணம்LakṣmaṇamLakṣmaṇa
शत्रुघ्नम्ஶத்ருக்நம்ŚatrughnamŚatrughna
भरतम्பரதம்BharatamBharata