valmiki ramayan sloka 1 4 30-31.pptm

आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः
āsīnaḥ kāñcane divye sa ca siṁhāsane prabhuḥ upopaviṣṭaiḥ sacivair bhrātṛbhiś ca samanvitaḥ
ஆஸீனஹ் காஞ்சநே திவ்யே ஸ ச ஸிம்‌ஹாஸநே ப்ரபு: உபோபவிஷ்டை: ஸசிவைர்ப்ராத்ருபிஸ் ச ஸமன்வித:

Sri Rama Chandra Murthy occupied the splendid golden throne in his palace and was surrounded by his ministers and brothers

SanskritEnglishTamilMeaning
Sahe
प्रभुःprabhuḥப்ரபு:the lord, ruler
आसीनःāsīnaḥஆஸீனஹ்sitting, seated
दिव्येDivyeதிவ்யேin (a) divine
काञ्चनेKāñcaneகாஞ்சநேin (a) golden
सिंहासनेSiṃhāsaneஸிம்‌ஹாஸநேon (the) lion-throne
Caand
समन्वितःsamanvitaḥஸமன்வித:Was accompanied
सचिवैःsacivaiḥஸசிவை:By ministers
Caand
भ्रातृभिःbhrātṛbhiḥப்ராத்ருபி:By brothers
उपोपविष्टैःupopaviṣṭaiḥஉபோபவிஷ்டை:seated nearby